Thursday 9 April 2015

        श्री सत्यनारायण व्रत कथा  पूजा विधि

    Check List

    1. Altar, Deity (statue/photo), Saaligraamam or VishNupaada 2. Two big brass lamps (with wicks, oil/ghee) 3. Matchbox, Agarbatti 4. Karpoor, Gandha Powder, Kumkum, gopichandan, haldi, kaajal 5. Sri Mudra (for Sandhyaavandan), Vessel for Tirtha, Yajnopaviita 6. Puujaa Conch, Bell, One aaratii (for Karpoor), Two Aaratiis with wicks 7. Flowers, Tulasiimaalaa, Akshata (in a container), tulsi leaves 8. Decorated Copper or Silver Kalasha, Two pieces of cloth (new), coconut, 1/2 kg. Rice, gold coin, gold chain 9. Extra Kalasha, 3 trays, 3 vessels for Abhisheka 10. Beetlenuts 6, Beetlenut Leaves 12, Bananas 6, Banana Leaves 2, Mango Leaves 5-25 11. Dry Fruits, 5 bananas, 1 coconut - all for neivedya 12. Panchamrita Abhisheka - Milk, Curd, Honey, Ghee, Sugar (Keep separately in Equal Quantity) and Tender Coconut Water 13. Puujaa Dress, Sri VishhNusahasranaama Book, Sri KrishnaashTottara Book, Sri SatyanaaraataNa Vritta Book 14. SapaaD - One and one-fourth measure of Rava (soojii), milk, ghee, sugar and banana. Cook it to form prasaad similar to shiiraa Procedure Previous Night, think of the Lord Sri SatyanaaraayaNa and mentally decide to perform puujaa the next day. This is the sankalpa. Next day early morning keep the same thoughts of worshipping the Lord and take a head-bath (if possible an oil-bath). Wash Kalasha and fill it with clean water upto 3/4 of it and place it near the altar in a clean place and cover it up. Observe Fast (if possible). Again in the evening take a head-bath. This should be done by both husband and wife. Wear youe best dress and decorate yourself and the kalasha. Decorate the front door, altar and the place near the altar. Invite your relatives, friends (who have bhakti in the Lord). The yajamaan's dress should be traditional dhoti. Keep all the things for puujaa ready, near the altar. Duration - start to aaratii - 2 hours Total duration - start to finish - 3 to 3.5 hours उम्न्
    At the regular Altar १ ॐ सर्वेभ्यो गुरुभ्यो नमः . ॐ सर्वेभ्यो देवेभ्यो नमः . ॐ सर्वेभ्यो ब्राह्मणेभ्यो नमः .. प्रारंभ कार्यं निर्विघ्नमस्तु . शुभं शोभनमस्तु . इष्ट देवता कुलदेवता सुप्रसन्ना वरदा भवतु .. अनुज्ञां देहि ..
    At Shrii SatyanaaraayaNa Altar २ आचमनः ॐ केशवाय स्वाहा . ॐ नारायणाय स्वाहा . ॐ माधवाय स्वाहा . ॐ गोविंदाय नमः . ॐ विष्णवे नमः . ॐ मधुसूदनाय नमः . ॐ त्रिविक्रमाय नमः . ॐ वामनाय नमः . ॐ श्रीधराय नमः . ॐ हृषीकेशाय नमः . ॐ पद्मनाभाय नमः . ॐ दामोदराय नमः . ॐ संकर्षणाय नमः . ॐ वासुदेवाय नमः . ॐ प्रद्युम्नाय नमः . ॐ अनिरुद्धाय नमः . ॐ पुरुषोत्तमाय नमः . ॐ अधोक्षजाय नमः . ॐ नारसिंहाय नमः . ॐ अच्युताय नमः . ॐ जनार्दनाय नमः . ॐ उपेंद्राय नमः . ॐ हरिये नमः . श्री कृष्णाय नमः ..
    ३ प्राणायामः ॐ प्रणवस्य परब्रह्म ऋषिः . परमात्मा देवता . दैवी गायत्री छन्दः . प्राणायामे विनियोगः .. ॐ भूः . ॐ भुवः . ॐ स्वः . ॐ महः . ॐ जनः . ॐ तपः . ॐ सत्यं . ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धियो यो नः प्रचोदयात् .. पुनराचमन (Repeat aachamana 2 - given above) ॐ आपोज्योति रसोमृतं ब्रह्म भूर्भुवस्सुवरोम् .. (Apply water to eyes and understand that you are of the nature of Brahman)
    ४ संकल्पः ॐ श्रीमान् महागणाधिपतये नमः . श्री गुरुभ्यो नमः . श्री सरस्वत्यै नमः . श्री वेदाय नमः . श्री वेदपुरुषाय नमः . इष्टदेवताभ्यो नमः . कुलदेवताभ्यो नमः . स्थानदेवताभ्यो नमः . ग्रामदेवताभ्यो नमः . वास्तुदेवताभ्यो नमः . शचीपुरंदराभ्यां नमः . उमामहेश्वराभ्यां नमः . मातापितृभ्यां नमः . लक्ष्मीनारायणाभ्यां नमः . सर्वेभ्यो देवेभ्यो नमो नमः . सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः . येतद्कर्मप्रधान देवताभ्यो नमो नमः .. .. अविघ्नमस्तु .. सुमुखश्च एकदंतश्च कपिलो गजकर्णकः . लंबोदरश्च विकटो विघ्ननाशो गणाधिपः .. धूम्रकेतुर्गणाध्यक्षो बालचन्द्रो गजाननः . द्वादशैतानि नामानि यः पठेत् श्रुणुयादपि .. विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा . संग्रामे संकटेश्चैव विघ्नः तस्य न जायते .. Whoever chants or hears these 12 names of Mahaa GaNapti does not get any obstacles in any of his work. शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् . प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये .. सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके . शरण्ये त्र्यंबके देवी नारायणी नमोऽस्तुते .. सर्वदा सर्व कार्येषु नास्ति तेषां अमंगलं . येषां हृदिस्थो भगवान् मंगलायतनो हरिः .. तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव . विद्या बलं दैवबलं तदेव लक्ष्मीपतेः तेंघ्रिऽयुगं स्मरामि .. लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः . येषां इन्दिवर श्यामो हृदयस्थो जनार्दनः .. विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् . सरस्वतीं प्रणम्यादौ सर्व कार्यार्थ सिद्धये .. श्रीमद् भगवतो महापुरुषस्य विष्णोराज्ञाय प्रवर्तमानस्य अद्य ब्रह्मणोऽद्वितीय परार्धे विष्णुपदे श्री श्वेतवराह कल्पे वैवस्वत मन्वन्तरे भारत वर्षे भरत खंडे जंबूद्वीपे दण्डकारण्य देशे गोदावर्या दक्षिणे तीरे कृष्णवेण्यो उत्तरे तीरे परशुराम क्षेत्रे ( सम्युक्त अमेरिका देशे St Lewis ग्रामे or Australia देशे Victoria ग्रामे बह्रीनु देशे) शालिवाहन शके वर्तमाने व्यवहारिके ईश्वर नाम संवत्सरे उत्तर दक्षिण आयणे अमुक ऋतौ अमुक मासे अमुक पक्षे अमुक तिथौ अमुक नक्षत्रे अमुक वासरे सर्व ग्रहेषु यथा राशि स्थान स्थितेषु सत्सु येवं गुणविशेषेण विशिष्टायां शुभपुण्यतिथौ मम आत्मन श्रुतिस्मृतिपुराणोक्त फलप्राप्यर्थं मम सकुटुम्बस्य क्षेम स्थैर्य आयुरारोग्य चतुर्विध पुरुषार्थ सिध्यर्थं अंगीकृत श्री सत्यनारायण व्रतांगत्वेन संपादित सामग्रय्या गणेश वरुण ब्रह्म सूर्यादि नवग्रह इंद्रादि अष्टलोकपाल् गणपति चतुष्ट देवता पूजनपूर्वकं श्री सत्यनारायण प्रीत्यर्थं यथा शक्त्या यथा मिलितोपचार द्रव्यैः पुरुषसूक्त श्रीसूक्त पुराणोक्त मन्त्रैश्च ध्यानावाहनादि षोडशोपचारे श्री सत्यनारायण पूजनं तथा व्रतोक्त कथा श्रवणं च करिष्ये .. इदं फलं मयादेव स्थापितं पुरतस्तव . तेन मे सफलावाप्तिर्भवेत् जन्मनिजन्मनि.. (keep fruits in front of the Lord)
    ५ षडङ्ग न्यास (Purifying the body - touching various parts of the body) ॐ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् . मुखं किमस्य कौ बाहू कावूरू पादावुच्येते .. अंगुष्ठाभ्यायां नमः . (touch the thumbs) हृदयाय नमः .. ॐ ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः . उरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत .. तर्जनीभ्यां नमः . (touch both fore fingers) शिरसे स्वाहा .. ॐ चंद्रमा मनसो जातः चक्षोः सूर्यो अजायत . मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत .. मध्यमाभ्यां नमः . (touch middle fingers) शिखायै वौषट् .. नाभ्या आसीदन्तरिक्षम् शीर्ष्णो द्यौः समवर्तत . पदभ्यां भूमिर्दिशः श्रोत्रात् तथा लोकांग अकल्पयन् .. अनामिकाभ्यां नमः . (touch ring fingers) कवचाय हुम् .. धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्त्रः . तमेवं विद्यानमृत इह भवति नान्यः पन्था अयनाय विद्यते .. कनिष्ठिकाभ्यां नमः . (touch little fingers) नेत्रत्रयाय वौषट् .. यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् . ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः .. करतलकरपृष्ठाभ्यां नमः . (touch palms and over sleeve of hands) अस्त्राय फट् ..
    ६ दिग्बन्धन ( show mudras) ॐ भुर्भुवस्वरोम् इति दिग्बन्धः . (snap fingers circle head clockwise and clap hands) दिशो बद्नामि .. (shut off all directions i.e. distractions so that we can concentrate on the Lord)
    ७ गणपति पूजा आदौ निर्विघ्नतासिध्यर्थं महा गणपतिं पूजनं करिष्ये . ॐ गणानां त्वा शौनको घृत्समदो गणपतिर्जगति गणपत्यावाहने विनियोगः .. (pour water - making a promise) ॐ गणानां त्वा गणपतिं आवामहे . कविं कविनामुपम श्रवस्तमं . ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत . आनः शृण्वन्नूतिभिः सीदसादनं .. भूः गणपतिं आवाहयामि . भुवः गणपतिं आवाहयामि . स्वः गणपतिं आवाहयामि . ॐ भूर्भुवस्वः महागणपतये नमः . ध्यायामि . ध्यानं समर्पयामि . ॐ महा गणपतये नमः . आवाहनं समर्पयामि . आसनं समर्पयामि . पाद्यं समर्पयामि . अर्घ्यं समर्पयामि . आचमनीयं समर्पयामि . स्नानं समर्पयामि . वस्त्रं समर्पयामि . यज्ञोपवीतं समर्पयामि . चंदनं समर्पयामि . परिमल द्रव्यं समर्पयामि . पुष्पाणि समर्पयामि . धूपं समर्पयामि . दीपं समर्पयामि . नैवेद्यं समर्पयामि . ताम्बूलं समर्पयामि . फलं समर्पयामि . दक्षिणां समर्पयामि . आर्थिक्यं समर्पयामि . ॐ भूर्भुवस्वः महा गणपतये नमः . मन्त्रपुष्पं समर्पयामि . ॐ भूर्भुवस्वः महा गणपतये नमः . प्रदक्षिणा नमस्कारान् समर्पयामि . ॐ भूर्भुवस्वः महा गणपतये नमः . छत्रं समर्पयामि . चामरं समर्पयामि . गीतं समर्पयामि .. नृत्यं समर्पयामि . वाद्यं समर्पयामि . सर्व राजोपचारान् समर्पयामि .. .. अथ प्रार्थना .. ॐ वक्रतुण्ड महाकाय कोटि सूर्य समप्रभ . निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा .. ॐ भूर्भुवस्वः महा गणपतये नमः . प्रार्थनां समर्पयामि . अनया पूजया विघ्नहर्ता महा गणपति प्रीयताम् ..
    ८ दीप स्थापना अथ देवस्य वाम भागे दीप स्थापनं करिष्ये . अग्निनाग्नि समिध्यते कविर्ग्रहपतिर्युवा हव्यवात् जुवास्यः .. (light the lamps)
    ९ भूमि प्रार्थना (open palms and touch the ground) महिद्यौ पृथ्वीचन इमं यज्ञं मिमिक्षतां पिप्रतान्नो भरीमभिः ..
    १० धान्य राशि ॐ औषधय संवदंते सोमेन सहराज्ञ . यस्मै कृणेति ब्राह्मणस्थं राजन् पारयामसि .. (Touch the grains/rice/wheat)
    ११ कलश स्थापना ॐ आ कलशेषु धावति पवित्रे परिसिंच्यते उक्तैर्यज्ञेषु वर्धते .. (keep kalasha on top of rice pile) ॐ इमं मे गङ्गे यमुने सरस्वती शुतुद्रिस्तोमं सचता परुष्ण्य . असिक्न्य मरुद्वृधे वितस्थयार्जीकीये श्रुणुह्या सुषोमय .. (fill kalasha with water) ॐ गंधद्वारां धुरादर्शां नित्य पुष्पं करिषिणीं . ईश्वरिं सर्व भूतानां तामि होपह्वयेश्रियं .. (sprinkle in/apply ga.ndha to kalasha) ॐ या फलिनीर्या अफला अपुष्पायाश्च पुष्पाणि . बृहस्पति प्रसोतास्थानो मंचत्वं हसः .. (put beetle nut in kalasha) ॐ सहिरत्नानि दाशुषेसुवाति सविता भगः . तम्भागं चित्रमीमहे .. (put jewels / washed coin in kalasha) ॐ हिरण्यरूपः हिरण्य सन्द्रिग्पान्न पात्स्येदु हिरण्य वर्णः . हिरण्ययात्परियोनेर्निषद्या हिरण्यदाददत्थ्यन्नमस्मै .. (put gold / daxina in kalasha) ॐ कान्डात् कान्डात् परोहंति परुषः परुषः परि एवानो दूर्वे प्रतनु सहस्रेण शतेन च .. (put duurva / karika ) ॐ अश्वत्थेवो निशदनं पर्णेवो वसतिश्कृत . गो भाज इत्किला सथयत्स नवथ पूरुषं .. (put five leaves in kalasha) ॐ युवासुवासः परीवीतागात् स उश्रेयान् भवति जायमानः . तं धीरासः कावयः उन्नयंति स्वाद्ध्यो स्वाद्ध्यो मनसा देवयंतः.. (tie cloth for kalasha) ॐ पूर्णादर्वि परापत सुपूर्णा पुनरापठ . वस्नेव विक्रीणावः इषमूर्जं शतकृतो .. (copper plate and ashhTadala with ku.nkuM) इति कलशं प्रतिष्ठापयामि .. सकल पूजार्थे अक्षतान् समर्पयामि ..
    ११ वरुण पूजन On the second kalasha) तत्वायामि शुनः शेपोः वरुण त्रिष्टुप् कलशे वरुणावाहने विनियोगः .. ॐ तत्वायामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः . आहेलमानो वरुणः बोध्युरुशं समान आयुः प्रमोषिः .. ॐ भूर्भुवःस्वः वरुणाय नमः . चंदनं समर्पयामि .. (add to kalasha) ॐ भूर्भुवःस्वः . वरुणाय नमः . अक्षतान् समर्पयामि .. (add to kalasha) ॐ भूर्भुवःस्वः . वरुणाय नमः . हरिद्रा कुंकुमं समर्पयामि .. ॐ भूर्भुवःस्वः . वरुणाय नमः . धूपं समर्पयामि .. ॐ भूर्भुवःस्वः . वरुणाय नमः . दीपं समर्पयामि .. ॐ भूर्भुवःस्वः . वरुणाय नमः . नैवेद्यं समर्पयामि .. ॐ भूर्भुवःस्वः . वरुणाय नमः . सकल राजोपचारार्थे अक्षतान् समर्पयामि .. अवते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः . क्षयं नमस्मभ्यं सुरप्रचेता राजन्नेनाम्सि शिश्रथः कृतानि .. वरुणाय नमः . मन्त्र पुष्पं समर्पयामि .. प्रदक्षिणा नमस्कारान् समर्पयामि .. अनया पूजया भगवान् श्री महा वरुण प्रीयताम् .. सकल पूजार्थे अक्षतान् समर्पयामि ..
    १२ कलश पूजन (continue with second kalasha) कलशस्य मुखे विष्णुः कंठे रुद्रः समाश्रितः . मूले तत्र स्थितो ब्रह्म मध्ये मातृगणाः स्मृताः .. कुक्षौतु सागराः सर्वे सप्त द्वीपा वसुंधराः . ऋग्वेदोथ यजुर्वेदः सामवेदोह्यथर्वणः .. अंगैश्च सहिताः सर्वे कलशंतु समाश्रिताः . अत्र गायत्री सावित्री शांति पुष्टिकरी तथा .. आयान्तु देव पूजार्थं अभिषेकार्थ सिद्धये .. ॐ सितासिते सरिते यत्र संगथे तत्राप्लुतासो दिवमुत्पतंति . ये वैतन्वं विस्रजन्ति धीरास्ते जनासो अमृतत्त्वं भजन्ति .. .. कलशः प्रार्थनाः .. कलशः कीर्तिमायुष्यं प्रज्ञां मेधां श्रियं बलं . योग्यतां पापहानिं च पुण्यं वृद्धिं च साधयेत् .. सर्व तीर्थमयो यस्मात् सर्व देवमयो यतः . अथः हरिप्रियोसि त्वं पूर्णकुंभं नमोऽस्तुते .. कलशदेवताभ्यो नमः . सकल पूजार्थे अक्षतान् समर्पयामि .. .. मुद्रा .. (Show mudras as you chant ) निर्वीषि करणार्थे तार्क्ष मुद्रा . (to remove poison) अमृति करणार्थे धेनु मुद्रा . (to provide nectar - amrit) पवित्री करणार्थे शंख मुद्रा . (to make auspicious) संरक्षणार्थे चक्र मुद्रा . (to protect) विपुलमाया करणार्थे मेरु मुद्रा . (to remove maayaa)
    १३ शंख पूजन (pour water from kalasha to sha.nkha add ga.ndha flower) शंखं चंद्रार्क दैवतं मध्ये वरुण देवतां . पृष्ठे प्रजापतिं विंद्याद् अग्रे गंगा सरस्वतीं .. त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे . नमितः सर्व देवैश्च पाञ्चजन्यं नमोऽस्तुते .. पाञ्चजन्याय विद्महे . पावमानाय धीमहि . तन्नो शंखः प्रचोदयात् .. शंख देवताभ्यो नमः . सकल पूजार्थे अक्षतान् समर्पयामि..
    १४ घंटार्चना (Pour drops of water from sha.nkha on top of the bell apply ga.ndha flower) आगमार्थन्तु देवानां गमनार्थन्तु राक्षसां . कुरु घंटारवं तत्र देवतावाहन लांछनं .. ज्ञानथोऽज्ञानतोवापि कांस्य घंटान् नवादयेत् . राक्षसानां पिशाचनां तद्देशे वसतिर्भवेत् . तस्मात् सर्व प्रयत्नेन घंटानादं प्रकारयेत् . घंट देवताभ्यो नमः . सकल पूजार्थे अक्षतान् समर्पयामि .. (Ring the gha.nTaa)
    १५ आत्मशुद्धि ( Sprinkle water from sha.nkha on puujaa items and devotees) अपवित्रो पवित्रो वा सर्व अवस्थांगतोपि वा . यः स्मरेत् पुंडरीकाक्षं सः बाह्याभ्यंतरः शुचिः ..
    १६ नवग्रह अष्ट एवं चतुर्दल देवता पूजन .. नवग्रह देवता पूजन .. (begin at east go clockwise) आकृष्णेनाङ्गीरसो हिरण्यस्तुपः सविता त्रिष्टुप् सुर्यावाहने विनियोगः .. हिरण्ययेन सवितारतेन् देवो याति भुवनानि पश्यन् सूर्याय नमः . सूर्यं आवाहयामि .. आप्यायस्वेति गौतमः सोमो गायत्रि चन्द्रावाहने विनियोगः .. ॐ आप्यायस्वसमेतुते विश्वतः सोमवृष्णं भववाजस्यसन्घदे संघदे चंद्राय नमः . चन्द्रं आवाहयामि .. अग्नि मूर्ध विरूपाङ्गारको गायत्रि अङ्गारकावाहने विनियोगः .. ॐ अग्निमूर्धादिवः ककुथ्पतिः प्रतिव्यायं आपां रेतांसि जिंवति अङ्गारकाय नमः . अंगारकं आवाहयामि .. उद्भुद्दद्वं सौम्यो बुधः त्रिष्टुप् बुधावाहने विनियोगः .. ॐ उद्भुद्दद्वं समनसः सखायः समग्नि विंद्वं बहवः सनीलः दधिक्रामग्नि मशसंच देवीमिंद्रवतो वसनिह्वयेवः बुधाय नमः . बुधं आवाहयामि .. बृहस्पते घृत्समधो बृहस्पतित्रिष्टुप् बृहस्पत्यावाहने विनियोगः .. बृहस्पते अथियदर्यो अर्हाद्युमद्विभाति कृतुमज्जनेषु यद्धिदयश्चवास रत प्रजाततदस्मासुद्रविणं देहि चित्रं बृहस्पतये नमः . बृहस्पतिं आवाहयामि .. शुक्रांते भारद्वाजः शुक्रः त्रिष्टुप् शुक्रावाहने विनियोगः .. ॐ शुक्रांते अन्यद्य जतन्ते अन्यद्विशुरुषे अहनि दौरिवासि विश्वहिमाया अवसि स्वाध्वो भद्रते पूशन्निहिरातिरस्तु शुक्राय नमः . शुक्रं आवाहयामि .. शमग्निरिरिंबिरः शनैश्चर उष्णिक् कन्यावाहाने विनियोगः .. ॐ शमग्निराग्निभिः करश्चन्न तपतु सूर्यः शंवातो वात्वरपा अपसृधः शनैश्चराय नमः . शनैश्चरं आवाहयामि .. कयानो वामदेवो राहुर्गयत्रि राह्वाहने विनियोगः .. ॐ कयानाशित्र आभूव दूथि सदावृधः सखा कयाशचिष्टया वृथा राहवे नमः . राहुं आवाहयामि .. केतुं कृण्वन् मधुश्चंदः केतुर्गायत्रि केत्वावाहने विनियोगः .. ॐ केतु कृण्वन् केतवे पेशोमर्य आपेशसे समुषड्भिरजायतः केतवे नमः . केतुं आवाहयामि .. .. अष्टदल देवता पूजन .. ॐ इंद्राय नमः . अग्नये नमः . यमाय नमः . नैऋतये नमः . वरुणाय नमः . वायवे नमः . सोमाय नमः . ईशानाय नमः . .. चतुर्दल देवता .. ॐ गणपतये नमः . ॐ दुर्गायै नमः . ॐ क्षेत्रपालाय नमः . ॐ वसोष्पतये नमः . रव्यादि नवग्रह अष्टदल चतुर्दलेषु स्थित सर्वदेवताभ्यो नमः .. ध्यायामि ध्यानं समर्पयामि . आवाहनं समर्पयामि . आसनं समर्पयामि . पाद्यं समर्पयामि . अर्घ्यं समर्पयामि . आचमनं समर्पयामि . स्नानं समर्पयामि . वस्त्रं समर्पयामि . यज्ञोपवीतं समर्पयामि . गंधं धूपं दीपं समर्पयामि . नैवेद्यं समर्पयामि . मन्त्रपुष्पं समर्पयामि . सकल पूजार्थे अक्षतान् समर्पयामि .. यस्य स्मृत्याच नाम्नोक्त्या तपः पूजा क्रियादिषु . नूनं संपूर्णतां यादि सद्यो वंदे तमच्युतं .. All mistakes in our tapa, puujaa or kriyaa are removed and we are purified by thinking of or uttering the name 'Achyut'. अनया पूजया नवग्रहादि देवता प्रीयताम् ..
    १७ षट् पात्र पूजा ( put tulasi leaves or axatAs in empty vessels) वायव्ये अर्घ्यं . नैऋत्ये पाद्यं . ईशान्ये आचमनीयं . आग्नेये मधुपर्कं . पूर्वे स्नानियं . पश्चिमे पुनराचमनं .
    १८ पञ्चामृत पूजा ( put tulasi leaves or axataas in vessels ) क्षीरे सोमाय नमः . (keep milk in the centre) दधिनि वायवे नमः . (curd facing east ) घृते रवये नमः . (Ghee to the south) मधुनि सवित्रे नमः . ( Honey to west ) शर्करायां विश्वेभ्यो देवेभ्यो नमः . ( Sugar to north)
    १९ द्वारपालक पूजा पूर्वद्वारे द्वारश्रियै नमः . जयाय नमः . विजयाय नमः . दक्षिणद्वारे द्वारश्रियै नमः . नंदाय नमः . सुनंदाय नमः .. पश्चिमद्वारे द्वारश्रियै नमः . बलाय नमः . प्रबलाय नमः .. उत्तरद्वारे द्वारश्रियै नमः . कुमुदाय नमः . कुमुदाक्षाय नमः .. मध्ये नव रत्नखचित दिव्य सिंहासनस्योपरि श्री सत्यनारायण स्वामिने नमः .. द्वारपालक पूजां समर्पयामि ..
    २० पीठ पूजा पीठस्य अधोभागे आधार शक्त्यै नमः .. कूर्माय नमः .. दक्षिणे क्षीरोदधिये नमः . सिंहाय नमः .. सिंहासनस्य आग्नेय कोणे वराहाय नमः .. नैऋत्य कोणे ज्ञानाय नमः .. वायव्य कोणे वैराग्याय नमः .. ईशान्य कोणे ऐश्वर्याय नमः .. पूर्व दिशे धर्माय नमः .. दक्षिण दिशे ज्ञानाय नमः .. पश्चिम दिशे वैराग्याय नमः .. उत्तर दिशे अनैश्चराय नमः .. पीठ मद्ध्ये मूलाय नमः .. नालाय नमः .. पत्रेभ्यो नमः .. केसरेभ्यो नमः .. कर्णिकायै नमः .. कर्णिका मध्ये सं सत्त्वाय नमः .. रं रजसे नमः .. तं तमसे नमः .. सूर्यमण्डलाय नमः .. सूर्यमण्डलाधिपतये ब्रह्मणे नमः .. सोममण्डलाय नमः .. सोममण्डलाधिपतये विष्णवे नमः .. वह्निमण्डलाय नमः .. वह्निमण्डलाधिपतये ईश्वराय नमः .. श्री सत्यनारायणाय नमः . पीठ पूजां समर्पयामि ..
    २१ दिग्पालक पूजा (Start from east of kalasha or deity) इंद्राय नमः .. अग्नये नमः .. यमाय नमः .. नैऋतये नमः .. वरुणाय नमः .. वायव्ये नमः .. कुबेराय नमः .. ईशानाय नमः .. इति दिग्पालक पूजां समर्पयामि ..
    २२ प्राण प्रतिष्ठ (hold flowers/axata in hand) ध्यायेत् सत्यम् गुणातीतं गुणत्रय समन्वितं लोकनाथं त्रिलोकेशं कौस्तुभाभरणं हरिम् . नीलवर्णं पीतवासं श्रीवत्स पदभूषितं गोकुलानन्दं ब्रह्माध्यैरपि पूजितम् .. (hold flowers/axataa in hand) ॐ अस्य श्री प्राण प्रतिष्ठापन महा मंत्रस्य ब्रह्मा विष्णु महेश्वरा ऋषयः ऋग्यजुर्सामाथर्वाणि छन्दांसि प्राण शक्तिः परा देवता आं बीजं ह्रीं शक्तिः क्रों कीलकं अस्यां मूर्तौ प्राण प्रतिष्ठ सिद्ध्यर्थे जपे विनियोगः .. .. करन्यासः .. आं अंगुष्ठाभ्यां नमः .. ह्रीं तर्जनीभ्यां नमः .. क्रौं मध्यमाभ्यां नमः .. आं अनामिकाभ्यां नमः .. ह्रीं कनिष्ठिकाभ्यां नमः .. क्रौं करतलकरपृष्ठाभ्यां नमः .. .. अङ्गन्यासः .. आं हृदयाय नमः .. ह्रीं शिरसे स्वाहा .. क्रौं शिखायै वौषट् .. आं कवचाय हुं .. ह्रीं नेत्रत्रयायवौषट् .. क्रौं अस्त्राय फट् .. भूर्भुवस्वरों .. आं ह्रीं क्रौं क्रौं ह्रीं आं य र ल व श ष स ह ॐ अहं सः सोहं सोहं अहं सः . अस्यां मूर्ते प्राणः तिष्ठंतुः अस्यां मूर्ते जीवः तिष्ठन्तु अस्यां मूर्ते सर्वेन्द्रियाणि मनस्त्वत् चक्षुः श्रोत जिह्वा गृह्ण वाक्वाणि पादपायोपस्थनि प्राण अपान व्यान उदान समान अत्रागत्य सुखं स्थिरं तिष्ठन्तु स्वाहा. असुनीते पुनरस्मासु चक्षुवः पुनर्प्राणमिहीनो देहिभोगं जोक्षक्षेम सूर्यमुच्चरन्तं मनुमते मॄडयान स्वस्ति अमृतं वै प्राणः अमृतमापः प्राणानेव यथा स्थानं उपह्वयेत् .. स्वामिन् सर्व जगन्नाथ यावत्पूजावसानकं तावत्व प्रीतिभावेन बिम्बेस्मिन् कलशेस्मिन् प्रतिमायां सन्निधिं कुरु ..
    २३ ध्यानं ॐ ॐ (repeat 15 times) ॐ शांताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् . लक्ष्मीकान्तं कमलनयनं योगिहृद्धयानगम्यं वंदेविष्णुं भवभयहरं सर्वलोकैकनाथम् .. (you can add more related shlokas)
    २४ आवाहनं ( hold flowers in hand) ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् . स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् .. आगच्छ देवदेवेश तेजोराशे जगत्पते . क्रियमाणां मया पूजां गृहाण सुरसत्तमे .. ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् . चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह .. श्री लक्ष्मी सहित श्री सत्यनारायणाय सांगाय सपरिवाराय सायुधाय सशक्तिकाय नमः . श्री लक्ष्मी सहित श्रीसत्यनारायणं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि .. (offer flowers to Lord) आवाहितो भव . स्थापितो भव . सन्निहितो भव . सन्निरुद्धो भव . अवकुण्ठिथो भव . सुप्रीतो भव . सुप्रसन्नो भव . सुमुखो भव . वरदो भव . प्रसीद प्रसीद .. (show mudras to Lord)
    २५ आसनं पुरुष एवेदगं सर्वम् यद्भूतं यच्छ भव्यम् . उतामृतत्वस्येशानः यदन्नेनातिरोहति .. नाना रत्न समायुक्तं कार्तस्वर विभुषितम् . आसनं देवदेवेश प्रीत्यर्थं प्रतिगृह्यताम् .. ॐ श्री सत्यनारायणाय नमः . आसनं समर्पयामि .. (offer flowers/axathaas) तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् . यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ..
    २६ पाद्यं (offer water) एतावानस्य महिमा अतो ज्यायागंश्च पूरुषः . पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि .. गङ्गादि सर्व तीर्थेभ्यो मया प्रार्थनया हृतम् . तोयमे तत् सुख स्पर्शं पाद्यर्थं प्रतिगृह्यताम् .. ॐ श्री सत्यनारायणाय नमः . पादोयो पाद्यं समर्पयामि .. अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् . श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् .. पादोयो पाद्यं समर्पयामि ..
    २७ अर्घ्यं (offer water) त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः . ततो विश्वङ्व्यक्रामत् साशनानशने अभि .. नमस्ते देवदेवेश नमस्ते धरणी धर . नमस्ते कमलाकांत गृहाणार्घ्यं नमोऽस्तुते .. ॐ श्री सत्यनारायणाय नमः . अर्घ्यम् समर्पयामि .. कांसोस्मि तां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् . पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् .. अर्घ्यं समर्पयामि ..
    २८ आचमनीयं (offer water or axathaa/ leave/flower) तस्माद्विराडजायत विराजो अधि पूरुषः . स जातो अत्यतिच्यत पश्चाद्भूमितथो पुरः .. कर्पूर वासितं तोयं मन्दाकिन्यः समाहृतम् . आचम्यतां जगन्नाथ मयाधत्तं हि भक्तिथः .. ॐ श्री सत्यनारायणाय नमः . आचमनीयं समर्पयामि .. चन्द्रां प्रभासां यशसा ज्वलंतीं श्रियं लोके देवजुष्टामुदाराम् . तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे .. आचमनीयं समर्पयामि ..
    २९स्नानं यत्पुरुषेण हविषा देवा यज्ञमतन्वत . वसन्तो अस्यासीदाज्यम् ग्रीष्म इध्मश्शरद्धविः .. गङ्गाच यमुनाश्चैव नर्मदाश्च सरस्वती . तापि पयोष्णि रेवच ताभ्यः स्नानार्थमाहृतं .. ॐ श्री सत्यनारायणाय नमः . मलापकर्श स्नानं समर्पयामि .. आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः . तस्य फलानि तपसानुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः ..
    २९. १ पञ्चामृत स्नानं २९. १. १ पय स्नानं (milk bath) ॐ आप्याय स्व स्वसमेतुते विश्वतः सोमवृष्ण्यं भवावाजस्य सन्गधे .. सुरभेस्तु समुत्पन्नं देवानां अपि दुर्लभम् . पयो दधामि देवेश स्नानार्थं प्रतिगृह्यताम् .. ॐ श्री सत्यनारायणाय नमः . पयः स्नानं समर्पयामि .. पयः स्नानानंतर शुद्धोदक स्नानं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. २९. १. २ दधि स्नानं (curd bath) ॐ दधिक्रावणो अकारिषं जिष्णोरश्वस्यवाजिनः . सुरभिनो मुखाकरत् प्राण आयुंषितारिषत् .. चन्द्र मन्डल सम्काशं सर्व देव प्रियं हि यत् . दधि ददामि देवेश स्नानार्थं प्रतिगृह्यताम् .. ॐ श्री सत्यनारायणाय नमः . दधि स्नानं समर्पयामि .. दधि स्नानानंतर शुद्धोदक स्नानं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. २९. १. ३ घृत स्नानं (ghee bath) ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतंवस्यधाम अनुष्ठधमावह मादयस्व स्वाहाकृतं वृषभ वक्षिहव्यं .. आज्यं सुरानां आहारं आज्यं यज्ञेय प्रतिष्ठितम् . आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यता .. ॐ श्री सत्यनारायणाय नमः . घृत स्नानं समर्पयामि .. घृत स्नानानंतर शुद्धोदक स्नानं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. २९. १. ४ मधु स्नानं (honey bath) ॐ मधुवाता ऋतायथे मधुक्षरंति सिन्धवः माध्विनः संतोष्वधीः मधुनक्त मुथोषसो मधुमत्वार्थिवं रजः मधुद्यौ रस्तुनः पित मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः माध्वीर्गावो भवंतुनः .. सर्वौषधि समुत्पन्नं पीयुष सदृशं मधु . स्नानर्तन्ते मया दत्तं गृहाण परमेश्वर .. ॐ श्री सत्यनारायणाय नमः . मधु स्नानं समर्पयामि .. मधु स्नानानंतर शुद्धोदक स्नानं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. २९. १. ५ शर्करा स्नानं (sugar bath) ॐ स्वादुः पवस्य दिव्याय जन्मने स्वादुदरिन्द्राय सुहवीतु नाम्ने . स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमा अदाभ्यः .. इक्षु दन्डात् समुत्पन्ना रस्यस्निग्ध तरा शुभा . शर्करेयं मया दत्ता स्नानार्थं प्रतिगृह्यताम् .. ॐ श्री सत्यनारायणाय नमः . शर्करा स्नानं समर्पयामि .. शर्करा स्नानानंतर शुद्धोदक स्नानं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. २९. २ गंधोदक स्नानं (Sandlewood water bath) ॐ गंधद्वारां दुराधर्शां नित्य पुष्पां करीषिणीं . ईश्वरीं सर्व भूतानां तामि होप व्हयेश्रियं .. हरि चंदन संभूतं हरि प्रीतेश्च गौरवात् . सुरभि प्रिय गोविन्द गंध स्नानाय गृह्यतां .. ॐ श्री सत्यनारायणाय नमः . गंधोदक स्नानं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. २९. ३ अभ्यंग स्नानं (Perfumed Oil bath) ॐ कनिक्रदज्वनुशं प्रभ्रुवान. इयथिर्वाचमरितेव नावं . सुमंगलश्च शकुने भवासि मात्वा काचिदभिभाविश्व्या विदत .. अभ्यंगार्थं महीपाल तैलं पुष्पादि संभवं . सुगंध द्रव्य संमिश्रं संगृहाण जगत्पते .. ॐ श्री सत्यनारायणाय नमः . अभ्यंग स्नानं समर्पयामि. सकल पूजार्थे अक्षतान् समर्पयामि .. २९. ४ अंगोद्वर्तनकं (To clean the body) अंगोद्वर्तनकं देव कस्तूर्यादि विमिश्रितं . लेपनार्थं गृहाणेदं हरिद्रा कुंकुमैर्युतं .. ॐ श्री सत्यनारायणाय नमः . अंगोद्वर्तनं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. २९. ५ उष्णोदक स्नानं (Hot water bath) नाना तीर्थादाहृतं च तोयमुष्णं मयाकृतं . स्नानार्थं च प्रयश्चमे स्वीकुरुश्व दयानिधे .. ॐ श्री सत्यनारायणाय नमः . उष्णोदक स्नानं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. २९. ६ शुद्धोदक स्नानं (Pure water bath) sprinkle water all around ॐ आपोहिष्टा मयो भुवः . तान ऊर्जे दधातन . महेरणाय चक्षसे . योवः शिवतमोरसः तस्यभाजयते हनः . उशतीरिव मातरः . तस्मा अरंगमामवो . यस्य क्षयाय जिंवध . आपोजन यथा चनः .. ॐ श्री सत्यनारायणाय नमः . शुद्धोदक स्नानं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. (after sprinkling water around throw one tulasi leaf to the north)
    ३० महा अभिषेकः ( Sound the bell pour water from kalasha) ३०. १ पुरुष सूक्त ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् . स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् .. १.. पुरुष एवेदगं सर्वम् यद्भूतं यच्छ भव्यम् . उतामृतत्वस्येशानः यदन्नेनातिरोहति .. २.. एतावानस्य महिमा अतो ज्यायागंश्च पूरुषः . पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि .. ३.. त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः . ततो विश्वङ्व्यक्रामत् साशनानशने अभि .. ४.. तस्माद्विराडजायत विराजो अधि पूरुषः . स जातो अत्यतिच्यत पश्चाद्भूमितथो पुरः .. ५.. यत्पुरुषेण हविषा देवा यज्ञमतन्वत . वसन्तो अस्यासीदाज्यम् ग्रीष्म इध्मश्शरद्धविः .. ६.. सप्तास्यासन् परिधयः त्रिस्सप्त समिधः कृताः . देवा यद्यज्ञं तन्वानाः अबध्नन्पुरुषं पशुम् . तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः . तेन देवा अयजन्त साध्या ऋषयश्च ये .. ७.. तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् . पशूगँस्तागंश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये .. ८.. तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे . छन्दाँगसि जज्ञिरे तस्मात् यजुस्तस्मादजायत .. ९.. तस्मादश्वा अजायन्त ये के चोभयादतः . गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः .. १०.. यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् . मुखं किमस्य कौ बाहू कावूरू पादावुच्येते .. ११.. ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः . उरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत .. १२.. चंद्रमा मनसो जातः चक्षोः सूर्यो अजायत . मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत .. १३.. नाभ्या आसीदन्तरिक्षम् शीर्ष्णो द्यौः समवर्तत . पदभ्यां भूमिर्दिशः श्रोत्रात् तथा लोकांग अकल्पयन् .. १४.. वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे . सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाऽभिवदन् यदास्ते .. १५.. धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्त्रः . तमेवं विद्यानमृत इह भवति नान्यः पन्था अयनाय विद्यते .. १६.. यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् . ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः .. १७.. ॐ श्री सत्यनारायणाय नमः . पुरुषसूक्त स्नानं समर्पयामि. ..
    ३०. १ श्री सूक्त हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् . चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह .. १.. तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् . यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् .. २ .. अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् . श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् .. ३ .. कांसोस्मि तां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् . पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् .. ४ .. चन्द्रां प्रभासां यशसा ज्वलंतीं श्रियं लोके देवजुष्टामुदाराम् . तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे .. ५ .. आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः . तस्य फलानि तपसानुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः .. ६ .. उपैतु मां देवसखः कीर्तिश्च मणिना सह . प्रादुर्भूतोऽस्मि राष्ट्रेस्मिन्कीर्तिमृद्धिं ददातु मे .. ७ .. क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् . अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् .. ८ .. गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् . ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् .. ९ .. मनसः काममाकूतिं वाचः सत्यमशीमहि . पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः .. १० .. कर्दमेन प्रजाभूतामयि सम्भवकर्दम . श्रियं वासय मे कुले मातरं पद्ममालिनीम् .. ११ .. आपः सृजन्तु स्निग्धानि चिक्लीतवसमे गृहे . निचदेवीं मातरं श्रियं वासय मे कुले .. १२ .. आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् . सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह .. १३ .. आर्द्रां यःकरिणीं यष्टिं पिङ्गलां पद्ममालिनीम् . चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह .. १४ .. तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् . यस्यां हिरण्यं प्रभूतं गावोदास्योश्वान्विन्देयं पुरुषानहम् .. १५ .. यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् . सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् .. १६ .. पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे . तन्मेभजसि पद्माक्षी येन सौख्यं लभाम्यहम् .. १७ .. अश्वदायी गोदायी धनदायी महाधने . धनं मे जुषतां देवी सर्वकामांश्च देहि मे .. १८ .. पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि . विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मं मयि संनिधत्स्व .. १९ .. पुत्रपौत्रं धनं धान्यं हस्त्यश्वादिगवेरथम् . प्रजानां भवसि माता आयुष्मन्तं करोतु मे .. २० .. धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः . धनमिन्द्रो बृहस्पतिर्वरुणं धनमस्तु ते .. २१ .. वैनतेय सोमं पिब सोमं पिबतु वृत्रहा . सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः .. २३ .. न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः . . भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् .. २४ .. सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे . भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् .. २५ .. विष्णुपत्नीं क्षमादेवीं माधवीं माधवप्रियाम् . लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् .. २६ .. महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि . तन्नो लक्ष्मीः प्रचोदयात् .. २७ .. श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते . धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः .. २८ .. ॐ श्री सत्यनारायणाय नमः . श्री सूक्त स्नानं समर्पयामि ..
    ३०. ३ विष्णु सूक्त अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे . प्र्थिव्याः सप्त धामभिः .. इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं . समूह्वयम् अस्य पांसुरे .. त्रीणि त्रीणि पादा विचक्रमे विष्णुर्गोपा अदाभ्यः . अतो धर्माणि धारयन् .. विष्णोः कर्माणि पश्यतयो येतो व्रतानि पस्पशे . इन्द्रस्य युज्यः सखा .. तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः . दिवीव चक्षुराततम् .. तद् विप्रासो विपन्यवो जाग्र्वांसः समिन्धते . विष्णोर् यत् परमं पदं .. देवस्य त्वा सवितुः प्रसवेश्विनोर्भाहुभ्यां पूष्ण्यो हस्ताभ्याम् अग्नेस्तेजसा सूर्यश्च अर्चसेन्द्रस्यं इन्द्रियेनाभिशिञ्चामि .. बलाय श्रियै यशसेन्नाध्याय अम्रुताभिषेको अस्तु . शान्तिः पुष्टिः तुष्टिः च अस्तु .. ॐ श्री सत्यनारायणाय नमः . महा अभिषेक स्नानं समर्पयामि ..
    ३१ प्रतिष्ठापन ॐ नमो सत्यनारायणाय .. (Repeat 12 times) ॐ तदुस्तु मित्रा वरुणा तदग्ने सम्योरश्मभ्यमिदमेस्तुशस्तं . अशीमहि गाढमुत प्रतिष्ठां नमो दिवे ब्रहते साधनाय .. ॐ ग्रिहावै प्रतिष्ठासूक्तं तत् प्रतिष्टित तमया वाचा . शं स्तव्यं तस्माद्यद्यपिदूर इव पशून् लभते गृहानेवै .. नानाजिगमिशति ग्रिहाहि पशूनां प्रतिष्ठ प्रतिष्ठा ॐ श्री सत्यनारायणाय सांगाय सपरिवाराय सायुधाय सशक्तिकाय नमः . श्री सत्यनारायणं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि .. श्री लक्ष्मी सहित श्री सत्यनारायणाय नमः .. सुप्रतिष्ठमस्तु ..
    ३२ वस्त्र (offer two pieces of cloth for the Lord) ॐ तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः . तेन देवा अयजन्त साध्या ऋषयश्च ये .. ॐ उपैतु मां देवसखः कीर्तिश्च मणिना सह . प्रादुर्भूतोऽस्मि राष्ट्रेस्मिन्कीर्तिमृद्धिं ददातु मे .. तप्त कान्चन सम्काशं पीताम्बरं इदं हरे . सम्गृहाण जगन्नाथ सत्यनारायण नमोऽस्तुते .. ॐ श्री सत्यनारायणाय नमः . वस्त्रयुग्मं समर्पयामि ..
    ३३ श्री महा लक्ष्मी पूजा ३३. १ कंचुकी नवरत्नाभिर्दधां सौवर्णैश्चैव तंतुभिः . निर्मितां कंचुकीं भक्त्या गृहाण परमेश्वरी .. ॐ श्री महा लक्ष्म्यै नमः. कंचुकीं समर्पयामि .. ३३. २ कण्ठ सूत्र मांगल्य तंतुमणिभिः मुक्तैश्चैव विराजितं . सौमंगल्ल्याभिवृध्यर्थं कंठसूत्रं ददामिते .. ॐ श्री महा लक्ष्म्यै नमः . कंठसूत्रं समर्पयामि .. ३३. ३ ताडपत्राणि ताडपत्राणि दिव्याणि विचित्राणि शुभानि च . कराभरणयुक्तानि मातस्तत्प्रतिगृह्यतां .. ॐ श्री महा लक्ष्म्यै नमः ताडपत्राणि समर्पयामि .. ३३. ४ हरिद्रा हरिद्रा रंजिते देवी सुख सौभाग्य दायिनी . हरिद्रांते प्रदास्यामि गृहाण परमेश्वरि .. ॐ श्री महा लक्ष्म्यै नमः . हरिद्रा समर्पयामि .. ३३. ५ कुंकुम कुंकुमं कामदां दिव्यं कामिनी काम संभवं . कुंकुमार्चिते देवी सौभाग्यार्थं प्रतिगृह्यतां .. ॐ श्री महा लक्ष्म्यै नमः . कुंकुमं समर्पयामि .. ३३. ६ कज्जल सुनील भ्रमराभसं कज्जलं नेत्र मण्डनं . मयादत्तमिदं भक्त्या कज्जलं प्रतिगृह्यतां .. ॐ श्री महा लक्ष्म्यै नमः . कज्जलं समर्पयामि .. ३३. ७ सिंदूर विद्युत् कृशाणु संकाशं जपा कुसुमसन्निभं . सिन्दूरंते प्रदास्यामि सौभाग्यं देहि मे चिरं .. ॐ श्री महा लक्ष्म्यै नमः . सिन्दूरं समर्पयामि .. ३३. ८ नाना आभरणं स्वभावा सुन्दरांगि त्वं नाना रत्न युतानि च . भूषणानि विचित्राणि प्रीत्यर्थं प्रतिगृह्यतां .. ॐ श्री महा लक्ष्म्यै नमः . नाना आभरणानि समर्पयामि .. ३३. ९ नाना परिमल द्रव्य नाना सुगन्धिकं द्रव्यं चूर्णीकृत्य प्रयत्नतः . ददामि ते नमस्तुभ्यं प्रीत्यर्थं प्रतिगृह्यतां .. ॐ श्री महा लक्ष्म्यै नमः . नाना परिमल द्रव्यं समर्पयामि ..
    ३४ यज्ञोपवीत तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् . पशूगँस्तागंश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये .. क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् . अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् .. ब्रह्मा विष्णु महेशश्च निर्मितं ब्रह्मसूत्रकं . यज्ञोपवीतं तद्दानात् प्रीयतां कमलापतिः .. ॐ श्री सत्यनारायणाय नमः . यज्ञोपवीतं समर्पयामि ..
    ३५ आभरणं हस्त भूषणं गृह्ण नानाभरणानि सत्यनारायणे निर्मितानि . ललाट कंठोत्तम कर्ण हस्त नितम्ब हस्तांगुलि भूषणानि .. ॐ श्री सत्यनारायणाय नमः . आभरणानि समर्पयामि .. ॐ श्री सत्यनारायणाय नमः . हस्त भूषणं समर्पयामि ..
    ३६ गंध तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे . छन्दाँगसि जज्ञिरे तस्मात् यजुस्तस्मादजायत .. गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् . ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् .. गौरोचन चंदन देवदारु कर्पूर कृष्णागरु नागराणि . कस्तूरिका केसर मिश्रितानि यथोचितं सत्यमयार्पितानि .. ॐ श्री सत्यनारायणाय नमः . गंधं समर्पयामि ..
    ३७ नाना परिमल द्रव्य ॐ अहिरैव भोग्येः पर्येति बाहुं जाया हेतिं परिभादमानः . हस्तज्ञो विश्वावयुनानि विद्वान्पुमास्प्रमांसं परिपातु विश्वतः .. ॐ श्री सत्यनारायणाय नमः . नाना परिमल द्रव्यं समर्पयामि ..
    ३८ अक्षत तस्मादश्वा अजायन्त ये के चो भयादतः . गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः .. मनसः काममाकूतिं वाचः सत्यमशीमहि . पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः .. श्वेत तुण्डल संयुक्तान् कुम्कुमेन विराजितान् . अक्षतान् गृह्यतां देव नारायण नमोऽस्तुते .. श्री सत्यनारायणाय नमः . अक्षतान् समर्पयामि ..
    ३९ पुष्प माल्यादीनि सुगन्धीनि माल्यतादीनि वैप्रभो . मया ह्रितानि पूजार्थं पुष्पाणि प्रतिगृह्यताम् .. ॐ श्री सत्यनारायणाय नमः . पुष्पाणि समर्पयामि .. तुलसी कुंदमंदार पारिजाताम्बुजैस्तथ . पञ्चभिर्ग्रथिता माला वैजयंति कथ्यते .. ॐ श्री सत्यनारायणाय नमः . वैजयंती माला समर्पयामि ..
    ४० नाना अलंकार कटि सूताङ्गुली येच कुण्डले मुकुठं तथा . वनमालां कौस्तुभं च गृहाण पुरुषोत्तम .. श्री सत्यनारायणाय नमः . नाना अलन्कारान् समर्पयामि ..
    ४१ अथांगपूजा ॐ सत्यदेवाय नमः . पादौ पूजयामि .. ॐ सत्यात्मने नमः . गुल्फ़ौ पूजयामि .. ॐ सत्यनिधये नमः . जानुनी पूजयामि .. ॐ सत्यसंकल्पाय नमः . जंघै पूजयामि .. ॐ सत्याधीशाय नमः . ऊरून् पूजयामि .. ॐ सत्यरूपाय नमः . गुह्यं पूजयामि .. ॐ सत्यसेव्याय नमः . जघनं पूजयामि .. ॐ सत्यवर्माय नमः . कटिं पूजयामि .. ॐ सत्योदराय नमः . उदरं पूजयामि .. ॐ सत्यशाराय नमः . हृदयं पूजयामि .. ॐ सत्यकामाय नमः . पार्श्वौ पूजयामि .. ॐ सत्येष्टाय नमः . पृष्ठदेहं पूजयामि .. ॐ सत्यपारायणाय नमः . स्कन्धौ पूजयामि .. ॐ सत्यशौर्याय नमः . बाहून् पूजयामि .. ॐ सत्यवक्षाय नमः . हस्तान् पूजयामि .. ॐ सत्यसंतुष्टाय नमः . कंठं पूजयामि .. ॐ सत्यदेवाय नमः . वदनं पूजयामि .. ॐ सत्याच्युताय नमः . नासिकां पूजयामि .. ॐ सत्यशर्माय नमः . श्रोत्रे पूजयामि .. ॐ सत्यपूर्णाय नमः . नेत्राणि पूजयामि .. ॐ सत्यौषधाय नमः . भ्रवौ पूजयामि .. ॐ सत्यानंदाय नमः . भ्रूमध्यं पूजयामि .. ॐ सत्यवपुषे नमः . ललाटं पूजयामि .. ॐ सत्यग्रहरूपिणे नमः . शिरः पूजयामि .. ॐ श्री सत्यनारायणाय नमः सर्वाङ्गाणि पूजयामि ..
    ४२ अथ पुष्प पूजा ॐ सत्यदेवाय नमः . करवीर पुष्पं समर्पयामि .. ॐ सत्यात्मने नमः . जाजी पुष्पं समर्पयामि .. ॐ सत्यनिधये नमः . चम्पक पुष्पं समर्पयामि .. ॐ सत्यसंकल्पाय नमः . वकुल पुष्पं समर्पयामि .. ॐ सत्याधिपाय नमः . शतपत्र पुष्पं समर्पयामि .. ॐ सत्यरूपाय नमः . कल्हार पुष्पं समर्पयामि .. ॐ सत्यसेव्याय नमः . सेवन्तिका पुष्पं समर्पयामि .. ॐ सत्यवर्माय नमः . मल्लिका पुष्पं समर्पयामि .. ॐ सत्योदराय नमः . इरुवंतिका पुष्पं समर्पयामि .. ॐ सत्यधर्माय नमः . गिरिकर्णिका पुष्पं समर्पयामि .. ॐ सत्यकामाय नमः . आथसी पुष्पं समर्पयामि .. ॐ सत्येष्टाय नमः . पारिजात पुष्पं समर्पयामि .. ॐ सत्यनारयणाय नमः . पुन्नाग पुष्पं समर्पयामि .. ॐ सत्यशान्ताय नमः . कुन्द पुष्पं समर्पयामि .. ॐ सत्यक्षयाय नमः . मालति पुष्पं समर्पयामि .. ॐ सत्यसंतुष्टाय नमः . केतकी पुष्पं समर्पयामि .. ॐ सत्यदाक्षाय नमः . मन्दार पुष्पं समर्पयामि .. ॐ सत्याच्युताय नमः . पातली पुष्पं समर्पयामि .. ॐ सत्यधर्माय नमः . अशोक पुष्पं समर्पयामि .. ॐ सत्यपूर्णाय नमः . पूग पुष्पं समर्पयामि .. ॐ सत्यौषधाय नमः . दादिमा पुष्पं समर्पयामि .. ॐ सत्यानंदाय नमः . देव दारु पुष्पं समर्पयामि .. ॐ सत्यवपुषे नमः . सुगन्ध राज पुष्पं समर्पयामि .. ॐ सत्यग्रहरूपिणे नमः . कमल पुष्पं समर्पयामि .. श्री सत्यनारायण स्वामिने नमः . पुष्पपूजां समर्पयामि ..
    ४३ अथ पत्र पूजा ॐ सत्यदेवाय नमः . तुलसी पत्रं समर्पयामि .. ॐ सत्यात्मने नमः . जाजी पत्रं समर्पयामि .. ॐ सत्यविभवाय नमः . चम्पका पत्रं समर्पयामि .. ॐ सत्यसंकल्पाय नमः . बिल्व पत्रं समर्पयामि .. ॐ सत्याधीशाय नमः . दूर्वायुग्मं समर्पयामि .. ॐ सत्यरूपाय नमः . सेवन्तिका पत्रं समर्पयामि .. ॐ सत्यसेव्याय नमः . मरुग पत्रं समर्पयामि .. ॐ सत्यौषधाय नमः . दवन पत्रं समर्पयामि .. ॐ सत्योदराय नमः . करवीर पत्रं समर्पयामि .. ॐ सत्यधर्माय नमः . विष्णु क्रान्ति पत्रं समर्पयामि .. ॐ सत्यकामाय नमः . माचि पत्रं समर्पयामि .. ॐ सत्येश्माय नमः . मल्लिका पत्रं समर्पयामि .. ॐ सत्यपारायणाय नमः . इरुवन्तिका पत्रं समर्पयामि .. ॐ सत्यशौर्याय नमः . अपामार्ग पत्रं समर्पयामि .. ॐ सत्यदाक्षाय नमः . पारिजात पत्रं समर्पयामि .. ॐ सत्य संतुष्टाय नमः . दाडिमा पत्रं समर्पयामि .. ॐ सत्यवेदाय नमः . बदरी पत्रं समर्पयामि .. ॐ सत्याच्युताय नमः . देवदारु पत्रं समर्पयामि .. ॐ सत्यवर्माय नमः . शामी पत्रं समर्पयामि .. ॐ सत्यपूर्णाय नमः . आम्र पत्रं समर्पयामि .. ॐ सत्येश्वराय नमः . मन्दार पत्रं समर्पयामि .. ॐ सत्यानंदाय नमः . वट पत्रं समर्पयामि .. ॐ सत्यवपुशे नमः . कमल पत्रं समर्पयामि .. ॐ सत्यगृहरूपिणे नमः . वेणु पत्रं समर्पयामि .. ॐ सत्यनारायण स्वामिने नमः . पत्रपूजां समर्पयामि ..
    ४४ नाम पूजा ॐ केशवाय नमः . ॐ नारायणाय नमः . ॐ माधवाय नमः . ॐ गोविंदाय नमः . ॐ विष्णवे नमः . ॐ मधुसूदनाय नमः . ॐ त्रिविक्रमाय नमः . ॐ वामनाय नमः . ॐ श्रीधराय नमः . ॐ हृषीकेशाय नमः . ॐ पद्मनाभाय नमः . ॐ दामोदराय नमः . ॐ संकर्षणाय नमः . ॐ वासुदेवाय नमः . ॐ प्रद्युम्नाय नमः . ॐ अनिरुद्धाय नमः . ॐ पुरुषोत्तमाय नमः . ॐ अधोक्षजाय नमः . ॐ नारसिंहाय नमः . ॐ अच्युताय नमः . ॐ जनार्दनाय नमः . ॐ उपेंद्राय नमः . ॐ हरिये नमः . ॐ श्री कृष्णाय नमः . ॐ परशुरामाय नमः . ॐ रामाय नमः . ॐ बुद्धाय नमः . ॐ कल्किने नमः ॐ श्री सत्य नारायणाय नमः . नाम पूजां समर्पयामि
    ४५ लक्ष्मी नाम पूजा ॐ महालक्ष्म्यै नमः . ॐ कमलायै नमः . ॐ पद्मासनयै नमः . ॐ सोमायै नमः . ॐ चन्डिकायै नमः . ॐ अनघायै नमः . ॐ रमायै नमः . ॐ पीताम्बरधारिण्यै नमः . ॐ दिव्यगन्धानुलेपनायै नमः . ॐ सुरूपायै नमः . ॐ रत्नदीप्तायै नमः . ॐ वाञ्चितार्थप्रदायिन्यै नमः . ॐ इंदिरायै नमः . ॐ नारायणायै नमः . ॐ कंबु ग्रीवायै नमः . ॐ हरिप्रियायै नमः . ॐ शुभदायै नमः . ॐ लोकमात्रे नमः . ॐ दैत्यदर्पापहारिण्यै नमः . ॐ सुरासुरपूजितायै नमः . ॐ महा लक्ष्म्यै नमः . ॐ लक्ष्मी पूजां समर्पयामि.
    ४६ आवरण पूजा
    ४६. १ प्रथमावरण पूजा ॐ नारायणाय नमः . ॐ नराय नमः . ॐ अच्युताय नमः . ॐ आदिमध्यांत शून्याय नमः . ॐ विष्णवे नमः . ॐ हरये नमः . ॐ सृष्टिस्थितिसंहारकाय नमः . ॐ दामोदराय नमः श्री सत्यनारायण स्वामिने नमः प्रथमावरण पूजां समर्पयामि.
    ४६. २ द्वितीयावरण पूजा ॐ ऋग्वेदाय नमः . ॐ यजुर्वेदाय नमः . ॐ सामवेदाय नमः . ॐ अथर्वण- वेदाय नमः . ॐ वह्निमण्डलाय नमः . ॐ सूर्यमण्डलाय नमः . ॐ सोमैमण्डलाय नमः . ॐ श्री सत्यनारायण स्वामिने नमः . द्वितीयावरण पूजां समर्पयामि
    ४६. ३ तृतीयावरण पूजा ॐ केशवाय नमः . ॐ नारायणाय नमः . ॐ माधवाय नमः . ॐ गोविंदाय नमः . ॐ विष्णवे नमः . ॐ मधुसूदनाय नमः . ॐ त्रिविक्रमाय नमः . ॐ वामनाय नमः . ॐ श्रीधराय नमः . ॐ हृषीकेशाय नमः . ॐ पद्मनाभाय नमः . ॐ दामोदराय नमः . ॐ संकर्षणाय नमः . ॐ वासुदेवाय नमः . ॐ प्रद्युम्नाय नमः . ॐ अनिरुद्धाय नमः . ॐ पुरुषोत्तमाय नमः . ॐ अधोक्षजाय नमः . ॐ नारसिंहाय नमः . ॐ अच्युताय नमः . ॐ जनार्दनाय नमः . ॐ उपेंद्राय नमः . ॐ हरये नमः . श्री कृष्णाय नमः . श्री सत्यनारायण स्वामिने नमः . तृतीयावरण पूजां समर्पयामि
    ४६. ४ चतुर्थावरण पूजा ॐ सूर्याय नमः . ॐ सोमाय नमः . ॐ अङ्गारकाय नमः . ॐ बुधाय नमः . ॐ बृहस्पतये नमः . ॐ शुक्राय नमः . ॐ शनैश्चराय नमः . ॐ राहवे नमः ॐ केतवे नमः . ॐ श्री सत्यनारायण स्वामिने नमः . चतुर्थावरण पूजां समर्पयामि
    ४६. ५ पञ्चमावरण पूजा ॐ इंद्राय नमः . ॐ अग्नये नमः . ॐ यमाय नमः . ॐ नैऋतये नमः . ॐ वरुणाय नमः . ॐ वायव्ये नमः . ॐ कुबेराय नमः . ॐ ईशानाय नमः . ॐ श्री सत्यनारायण स्वामिने नमः . ॐ पञ्चमावरण पूजां समर्पयामि
    ४६. ६ षष्ठावरण पूजा ॐ मेशाय नमः . ॐ वृषभाय नमः . ॐ मिथुनाय नमः . ॐ कटकाय नमः . ॐ सिंहाय नमः . ॐ कन्यायै नमः . ॐ तुलायै नमः . ॐ वृश्चिकाय नमः . ॐ धनुषे नमः . ॐ मकराय नमः . ॐ कुंभाय नमः . ॐ मीनाय नमः . ॐ श्री सत्यनारायण स्वामिने नमः . षष्ठावरण पूजां समर्पयामि
    ४६. ७ सप्तमावरण पूजा ॐ ब्रह्मे नमः . ॐ माहेश्वर्यै नमः . ॐ कौमार्यै नमः . ॐ वैष्णव्यै नमः . ॐ वाराह्यै नमः . ॐ नारसिंहायै नमः . ॐ चामुण्डायै नमः . ॐ इंद्रान्यै नमः . ॐ श्री सत्यनारायण स्वामिने नमः . सप्तमावरण पूजां समर्पयामि
    ४६. ८ अष्टमावरण पूजा ॐ मत्यसाय नमः . ॐ कूर्माय नमः . ॐ वराहाय नमः . ॐ नारसिंहाय नमः . ॐ वामनाय नमः . ॐ परशुरामाय नमः . ॐ रामाय नमः . ॐ कृष्णाय नमः . ॐ बुद्धाय नमः . ॐ कल्किने नमः . ॐ श्री सत्यनारायण स्वामिने नमः . अष्टमावरण पूजां समर्पयामि ४७ कथा Read the Satya Narayana Katha - Story ४८ अष्टोत्तरशतनाम पूजा Chant Dhyaan Shlokas ॐ श्री सत्यदेवाय नमः . ॐ सत्यात्मने नमः . ॐ सत्यभूताय नमः . ॐ सत्यपुरुषाय नमः . ॐ सत्यनाथाय नमः . ॐ सत्यसाक्षिणे नमः . ॐ सत्ययोगाय नमः . ॐ सत्यज्ञानाय नमः . ॐ सत्यज्ञानप्रियाय नमः . ॐ सत्यनिधये नमः . ॐ सत्यसम्भवाय नमः . ॐ सत्यप्रभुवे नमः . ॐ सत्येश्वराय नमः . ॐ सत्यकर्मणे नमः . ॐ सत्यपवित्राय नमः . ॐ सत्यमंगलाय नमः . ॐ सत्यगर्भाय नमः . ॐ सत्यप्रजापतये नमः . ॐ सत्यविक्रमाय नमः . ॐ सत्यसिद्धाय नमः . ॐ सत्याच्युताय नमः . ॐ सत्यवीराय नमः . ॐ सत्यबोधाय नमः . ॐ सत्यधर्माय नमः . ॐ सत्याग्रजाय नमः . ॐ सत्यसंतुष्टाय नमः . ॐ सत्यवराहाय नमः . ॐ सत्यपारायणाय नमः . ॐ सत्यपूर्णाय नमः . ॐ सत्यौषशाय नमः . ॐ सत्यशाश्वताय नमः . ॐ सत्यप्रवर्धनाय नमः . ॐ सत्यविभवे नमः . ॐ सत्यज्येष्ठाय नमः . ॐ सत्यश्रेष्ठाय नमः . ॐ सत्यविक्रमिणे नमः . ॐ सत्यधन्विने नमः . ॐ सत्यमेधाय नमः . ॐ सत्याधीशाय नमः ॐ सत्यक्रतवे नमः . ॐ सत्यकालाय नमः . ॐ सत्यवत्सलाय नमः . ॐ सत्यवसवे नमः . ॐ सत्यमेघाय नमः . ॐ सत्यरुद्राय नमः . ॐ सत्यब्रह्मणे नमः . ॐ सत्यामृताय नमः . ॐ सत्यवेदाङ्गाय नमः . ॐ सत्यचतुरात्मने नमः . ॐ सत्यभोक्त्रे नमः . ॐ सत्यसुचये नमः . ॐ सत्यार्जिताय नमः . ॐ सत्येंद्राय नमः . ॐ सत्यसंगराय नमः . ॐ सत्यस्वर्गाय नमः . ॐ सत्यनियमाय नमः . ॐ सत्यमेधाय नमः . ॐ सत्यवेद्याय नमः . ॐ सत्यपियूषाय नमः . ॐ सत्यमायाय नमः . ॐ सत्यमोहाय नमः . ॐ सत्यसुरानंदाय नमः . ॐ सत्यसागराय नमः . ॐ सत्यतपसे नमः . ॐ सत्यसिंहाय नमः . ॐ सत्यमृगाय नमः . ॐ सत्यलोकपालकाय नमः . ॐ सत्यस्थिताय नमः . ॐ सत्यौषशाय नमः . ॐ सत्यदिक्पालकाय नमः . ॐ सत्यधनुर्धराय नमः . ॐ सत्याम्बुजाय नमः . ॐ सत्यवाक्याय नमः . ॐ सत्यगुरवे नमः . ॐ सत्यन्यायाय नमः . ॐ सत्यसाक्षिणे नमः . ॐ सत्यसंवृताय नमः . ॐ सत्यसम्प्रदाय नमः . ॐ सत्यवह्नये नमः . ॐ सत्यवायुवे नमः . ॐ सत्यशिखराय नमः . ॐ सत्यानंदाय नमः . ॐ सत्याधिराजाय नमः . ॐ सत्यश्रीपादाय नमः . ॐ सत्यगुह्याय नमः . ॐ सत्योदराय नमः . ॐ सत्यहृदयाय नमः . ॐ सत्यकमलाय नमः . ॐ सत्यनालाय नमः . ॐ सत्यहस्ताय नमः . ॐ सत्यबाहवे नमः . ॐ सत्यमुखाय नमः . ॐ सत्यजिह्वाय नमः . ॐ सत्यदौंष्ट्राय नमः . ॐ सत्यनाशिकाय नमः . ॐ सत्यश्रोत्राय नमः . ॐ सत्यचक्षसे नमः . ॐ सत्यशिरसे नमः . ॐ सत्यमुकुटाय नमः . ॐ सत्यांबराय नमः . ॐ सत्याभरणाय नमः . ॐ सत्यायुधाय नमः . ॐ सत्यश्रीवल्लभाय नमः . ॐ सत्यगुप्ताय नमः . ॐ सत्यपुष्कराय नमः . ॐ सत्याध्रिदाय नमः . ॐ सत्यभामावतारकाय नमः . ॐ सत्यगृहरूपिणे नमः . ॐ श्री सत्यप्रहरणायुधाय नमः . ॐ श्री सत्यनारायण देवताभ्यो नमः . श्री सत्यनारायणाय नमः .. इति अष्टोत्तर पूजां समर्पयामि ..
    ४९ धूपं वनस्पत्युद्भवो दिव्यो गधाढ्यो गन्धवुत्तमः . सत्यनारायण महिपालो धूपोयं प्रतिगृह्यतां .. यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् . मुखं किमस्य कौ बाहू कावूरू पादावुच्येते .. ॐ श्री सत्यनारायण स्वामिने नमः . धूपं आघ्रापयामि ..
    ५० दीपं साज्यं त्रिवर्ति सम्युक्तं वह्निना योजितुं मया . गृहाण मन्गलं दीपम् त्रैलोक्य तिमिरापहम् .. भक्त्या दीपं प्रयश्चमे देवाय परमात्मने . त्राहि मां नर्कात् घोरात् दीपं ज्योतिर्नमोस्तुते .. ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः . उरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत .. ॐ श्री सत्यनारायणाय नमः . दीपं दर्शयामि ..
    ५१ नैवेद्यं (dip finger in water and write a square and 'shrii' mark inside the square. Place naivedya on 'shrii'. ; remove lid and sprinkle water around the vessel; place in each food item one washed leaf/flower/axatha) ॐ नारायणाय विद्महे . वासुदेवाय धीमहि . तन्नो विष्णु प्रचोदयात् .. ॐ नमः सत्यनारायणाय .. (show mudras) निर्वीषिकरणार्थे तार्क्ष मुद्रा . अमृती करणार्थे धेनु मुद्रा . पवित्रीकरणार्थे शंख मुद्रा . संरक्षणार्थं चक्र मुद्रा . विपुलमाय करणार्थे मेरु मुद्रा . Touch naivedya and chant 9 times' ॐ' ॐ सत्यंतवर्तेन परिसिंचामि (sprinkle water around the naivedya) भोः! स्वामिन् भोजनार्थं आगश्चादि विज्ञाप्य (request Lord to come for dinner) सौवर्णे स्थालिवैर्ये मणिगणकचिते गोघृतां सुपक्वां भक्ष्यां भोज्यां च लेह्यानपि सकलमहं जोष्यम्न नीधाय नाना शाकै रूपेतं समधु दधि घृतं क्षीर पानिय युक्तं तांबूलं चापि विष्णु प्रतिदिवसमहं मनसे चिंतयामि .. अद्य तिष्ठति यत्किञ्चित् कल्पितश्चापरंग्रिहे पक्वान्नं च पानीयं यथोपस्कर संयुतं यथाकालं मनुष्यार्थे मोक्ष्यमानं शरीरिभिः तत्सर्वं विष्णुपूजास्तु प्रयतां मे जनार्दन सुधारसं सुविफुलं आपोषणमिदं तव गृह्ण कलशानीतं यथेष्टमुप भुज्ज्यताम् .. ॐ नमो नारायणाय . श्री लक्ष्मी नारायणाय नमः .. अमृतोपस्तरणमसि स्वाहा .. (drop water from sha.nkha) ॐ प्राणात्मने नारायणाय स्वाहा . ॐ अपानात्मने वासुदेवाय स्वाहा . ॐ व्यानात्मने संकर्षणाय स्वाहा . ॐ उदानात्मने प्रद्युम्नाय स्वाहा . ॐ समानात्मने अनिरुद्धाय स्वाहा . ॐ नमः सत्यनारायणाय . नैवेद्यं गृह्यतां देव भक्ति मे अचलां कुरुः . ईप्सितं मे वरं देहि इहत्र च परां गतिम् .. श्री सत्यनारायणाय नमस्तुभ्यं महा नैवेद्यं उत्तमम् . संगृहान सुरश्रेष्ठ भक्ति मुक्ति प्रदायकम् .. चंद्रमा मनसो जातः चक्षोः सूर्यो अजायत . मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत .. आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् . सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह .. ॐ नमो नारायणाय . श्री लक्ष्मीसहित सत्य नारायणाय नमः . नैवेद्यं समर्पयामि .. (cover face with cloth and chant गायत्री मंत्र five times or repeat 12 times ॐ नमः नारायणाय ) सर्वत्र अमृतोपिधान्यमसि स्वाहा . ॐ श्री लक्ष्मीसहित सत्य नारायणाय नमः . उत्तरापोषणं समर्पयामि .. (Let flow water from sha.nkha)
    ५२ महा फलं (put tulsi / axathaa on a big fruit) इदं फलं मयादेव स्थापितं पुरतस्थव . तेन मय् सफलावाप्तिर्भवेत् जन्मनिजन्मनि .. ॐ श्री सत्यनारायणाय नमः . महाफलं समर्पयामि .
    ५३ फलाष्टक (put tulsi/akshata on fruits) कुष्माण्ड मातुलिङ्गं च कर्कठी दाडिमी फलम् . रम्बा फलं जम्बीरं बदरं तथा .. ॐ श्री सत्यनारायणाय नमः . फलाष्टकं समर्पयामि ..
    ५४ करोद्वर्तन करोद्वर्तन्कं देवमया दत्तं हि भक्तिथः . चारु चंद्र प्रभां दिव्यं गृह्ण जगदीश्वर .. ॐ श्री सत्यनारायणाय नमः . करोद्वर्तनार्थे चंदनं समर्पयामि ..
    ५५ तांबूलं पूगिफलं सतांबूलं नागवल्लि दलैर्युतम् . ताम्बूलं गृह्यतां देव येल लवंग सम्युक्तम् .. ॐ श्री सत्यनारायणाय नमः . पूगिफल ताम्बूलं समर्पयामि ..
    ५६ दक्षिणा हिरण्य गर्भ गर्भस्थ हेमबीज विभावसोः . अनंत पुण्य फलदा अथः शांतिं प्रयश्चमे .. ॐ श्री सत्यनारायणाय नमः . सुवर्ण पुष्प दक्षिणां समर्पयामि ..
    पुनः पूजा ॐ शान्ताकारम् भुजग शयनं, पद्मनाभम् सुरेशं विश्वाधरम् गगन सदृशम् मेघ वर्णं शुभान्गं लक्ष्मीकान्तम् कमलनयनं, योगिभिर् ध्यान गम्यं वन्दे विष्णुं भवबयह्रं, सर्व लोकैक नाथं ॐ श्री सत्यनारायणाय नमः . ध्यायामि, ध्यानं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . आवाहयामि . ॐ श्री सत्यनारायणाय नमः . आसनं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . पाद्यं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . अर्घ्यं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . आचमनीयं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . पन्चामृत स्नानं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . मह अभिषेकं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . वस्त्रयुग्मं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . यज्ञोपवीतं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . गन्धं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . नान परिमल द्रव्यं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . हस्तभूषणं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . अक्षतान् समर्पयामि . ॐ श्री सत्यनारायणाय नमः . पुष्पं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . नाना अलंकारं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . अंग पूजां समर्पयामि . ॐ श्री सत्यनारायणाय नमः . पुश्प पूजां समर्पयामि . ॐ श्री सत्यनारायणाय नमः . पत्र पूजां समर्पयामि . ॐ श्री सत्यनारायणाय नमः . आवरण पूजां समर्पयामि . ॐ श्री सत्यनारायणाय नमः . अष्टोत्तर पूजां समर्पयामि . ॐ श्री सत्यनारायणाय नमः . धूपं आघ्रापयामि ॐ श्री सत्यनारायणाय नमः . दीपं दर्शयामि ॐ श्री सत्यनारायणाय नमः . नैवेद्यं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . महा फलं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . फलाष्टकं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . करोद्वर्थनकं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . ताम्बूलं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . दक्षिणां समर्पयामि . ॐ श्री सत्यनारायणाय नमः . महा नीराजनं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . कर्पूर दीपं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . प्रदक्षिणां समर्पयामि . ॐ श्री सत्यनारायणाय नमः . नमस्कारान् समर्पयामि . ॐ श्री सत्यनारायणाय नमः . राजोपचारं समर्पयामि . ॐ श्री सत्यनारायणाय नमः . मन्त्रपुष्पं समर्पयामि .
    ५७ महा नीराजन श्रीयै जातः श्रिय अनिरियाय श्रियं वयो जरित्रभ्यो ददाति श्रियं वसाना अमृतत्त्व मायन् भवंति सत्या समिधा मितद्रौ श्रिय येवैनं तत् श्रिया मादधाति संतत मृचा वषट्कृत्यं संततमै संधीयते प्रजया पशुभिर्य येवं वेद .. ॐ श्री सत्यनारायणाय नमः . महानीराजनं दीपं समर्पयामि ..
    ५८ कर्पूर दीप अर्चत प्ररिचत प्रियमे दासो अर्चत . अर्चन्तु पुत्रका वता पुराण दृष्णवर्चत .. कर्पूरकं महाराज रंभोद्भूतं च दीपकं . मंगलार्थं महीपाल संगृहान जगत्पते .. ॐ श्री सत्यनारायणाय नमः . कर्पूर दीपं समर्पयामि ..
    ५९ प्रदक्षिणा नाभ्या आसीदन्तरिक्षम् शीर्ष्णो द्यौः समवर्तत . पदभ्यां भूमिर्दिशः श्रोत्रात् तथा लोकांग अकल्पयन् .. आर्द्रां यःकरिणीं यष्टिं पिङ्गलां पद्ममालिनीम् . चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह .. यानि कानि च पापानि जन्मांतर कृतानि च . तानि तानि विनश्यन्ति प्रदक्षिणे पदे पदे .. अन्यथा शरणं नास्ति त्वमेव् शरणं मम . तस्मात् कारुण्य भावेन रक्ष रक्ष रमापते .. श्री सत्यनारायणाय नमः . प्रदक्षिणान् समर्पयामि ..
    ६० नमस्कार सप्तास्यासन् परिधयः त्रिस्सप्त समिधः कृताः . देवा यद्यज्ञं तन्वानाः अबध्नन्पुरुषं पशुम् .. तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् . यस्यां हिरण्यं प्रभूतं गावोदास्योश्वान्विन्देयं पुरुषानहम् .. नमः सर्व हितार्थाय जगदार हेतवे षाष्ठाङ्गोयं प्रणामस्ते प्रयत्नेन मया कृतः . ऊरूसा शिरसा दृष्ट्वा मनसा वाचसा तथा पद्भ्यां कराभ्यां जानुभ्यां प्रणामोष्ठाङ्गं उच्यते .. शात्येनापि नमस्कारान् कुर्वतः शार्ङ्गपाणये . शत जन्मार्चितं पापं तत्क्षण देव नश्यति .. श्री सत्यनारायणाय नमः . नमस्कारान् समर्पयामि ..
    ६१ राजोपचार गृह्ण परमेशान सरत्ने छत्र चामरे . दर्पणं व्यञ्जनं चैव राजभोगाय यत्नथः .. श्री सत्यनारायणाय नमः . छत्रं समर्पयामि .. श्री सत्यनारायणाय नमः . चामरं समर्पयामि .. श्री सत्यनारायणाय नमः . गीतं समर्पयामि .. श्री सत्यनारायणाय नमः . नृत्यं समर्पयामि .. श्री सत्यनारायणाय नमः . वाद्यं समर्पयामि .. श्री सत्यनारायणाय नमः . दर्पणं समर्पयामि .. श्री सत्यनारायणाय नमः . व्यञ्जनं समर्पयामि .. श्री सत्यनारायणाय नमः . आन्दोलणं समर्पयामि .. श्री सत्यनारायणाय नमः . राजोपचारान् समर्पयामि .. श्री सत्यनारायणाय नमः . सर्वोपचारान् समर्पयामि .. श्री सत्यनारायणाय नमः . समस्त राजोपचारार्थे अक्षतान् समर्पयामि ..
    ६२ मंत्र पुष्प यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् . ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः .. यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् . सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् .. विद्या बुद्धि धनेश्वर्य पुत्र पौत्रादि संपदः . पुष्पांजलि प्रदानेन देहिमे ईप्सितं वरम् .. नमस्त्वनंताय सहस्र मूर्तये सहस्र पादाक्षि शिरोरु बाहवे . सहस्र नाम्ने पुरुषाय शाश्वते सहस्र कोटी युगधारिणे नमः .. ॐ नमो महद्भ्यो नमो अर्भकेभ्यो नाम्नो युवभ्यो नम आशिनेभ्यः . यजां देवान्य दिशक्रवा ममा जायसः शं समावृक्षिदेव .. ॐ ममत्तुनः परिज्ञावसरः ममत्तु वातो अपां वृषन्वान् . शिशीतमिन्द्रा पर्वता युवन्नस्थन्नो विश्वेवरिवस्यन्तु देवाः .. ॐ कथात अग्ने शुचीयंत अयोर्ददाशुर्वाजे भिराशुशानः . उभेयत्तोकेतनये दधाना ऋतस्य सामनृणयंत देवाः .. ॐ राजाधि राजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कूर्महे समे कामान् काम कामाय मह्यं कामेश्वरो वैश्रवणो दधातु कुबेराय वैश्रवणाय महाराजाय नमः .. ॐ स्वस्ति साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठं राज्यं महाराज्यमाधिपत्यमयं समंत पर्यायिस्यात् सार्व भौमः सार्वायुशः अंताद परर्धत् पृथिव्यै समुद्र पर्यंतय एकरालिति तदप्येश श्लोकोभिगीतो मरूतः परिवेष्टारो मरुत्तस्या वसन् ग्रिहे आविक्षितास्य कामप्रेर्विश्वेदेवा सभासद इति .. श्री सत्यनारायणाय नमः . मंत्रपुष्पं समर्पयामि ..
    ६३ शंख ब्रमण (make three rounds of sha.nkha with water like aarati and pour down; chant OM 9 times and show mudras) इमां आपशिवतम इमं सर्वस्य भेषजे . इमां राष्ट्रस्य वर्धिनि इमां राष्ट्र भ्रतोमत ..
    ६४ तीर्थ प्राशन ॐ श्रियः कान्ताय कल्याण निधये निधयेर्तिनाम् . श्री वेन्कट निवासाय श्रीनिवासाय मंगलम् .. सर्वदा सर्व कार्येषु नास्ति तेषां अमंगलम् . येषां हृदयिस्थो भगवान् मन्गलायतनो हरिः .. लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः . येषां इन्दीवर श्यामो हृदयस्तो जनार्दनः .. अकाल मृत्यु हरणं सर्व व्याधि निवारणं . सर्व पाप उपशमनं विष्णु पादोदकं शुभम् ..
    ६५ उपयन दानं ब्राह्मण सुहासिनि पूजा (wash feet wipe offer gandha kumkum flowers sapaad fruits and gitfs and make obeisances) इष्ट काम्यार्थ प्रयुक्त सम्यग् आचरित श्री सत्य नारायण व्रत सम्पूर्ण फल वाप्यर्थं श्री सत्यनारायण स्वरूपाय ब्राह्मणाय वायन दानं करिष्ये .. श्री सत्यनारायण स्वरूपाय ब्राह्मणाय आवाहन पूर्वक आसन् गन्ध अक्षत धूप् दीपादि सकलाराधनै स्वर्चितम् . नारायण प्रतिगृह्णातु नारायणो वै ददाति च नारायणो तारकोभ्यां नारायणाय नमो नमः . देवस्य त्वा सवितुह् प्रसवेश्विनोर्भाहुभ्यां पूष्ण्यो हस्ताभ्यां अग्नेः तेजसा सूर्यश्च वर्च सेन्द्रियेना भिसिन्चामि. बलाय श्रियेय् यश सेन्न द्याय श्री सत्यनारायणस्वामिने नमः . वायनदानं प्रतिगृह्णातु ( प्रतिगृह्न्ना विलाति प्रतिवचनम्)
    ६६ विसर्जन पूजा आराधितानां देवतानां पुनः पूजस्म करिष्ये .. श्री सत्यनारायण स्वामि देवताभ्यो नमः .. पूजांते छत्रं समर्पयामि . चामरं समर्पयामि . नृत्यं समर्पयामि . गीतं समर्पयामि . वाद्यं समर्पयामि . आंदोलिक् आरोहणं समर्पयामि . अश्वारोहणम् समर्पयामि . गजारोहणं समर्पयामि . श्री सत्यनारायण स्वामी देवताभ्यो नमः . समस्त राजोपचार देवोपचार शक्त्युपचार भक्त्युपचार पूजां समर्पयामि ..
    ६७ आत्म समर्पण यस्य स्मृत्या च नाम्नोक्त्या तपः पूजा क्रियादिशु . नूनं सम्पूर्णतां याति सद्यो वन्देय् तम् अच्युतम् .. मंत्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन . यत्पूजितं मयादेव परिपूर्णं तथास्तु मे .. अनेन मया क्रतेन श्रीर्सत्यनारायण देवता सुप्रीत सुप्रसन्न वरदा भवतु . मध्ये मन्त्र तन्त्र स्वर वर्ण न्युनातिरिक्त लोप दोश प्रायस्चित्तार्थं अच्युत अनन्त गोविंद नामत्रय महा मन्त्र जपं करिष्ये .. ॐ अच्युताय नमः . ॐ अनंताय नमः . ॐ गोविंदाय नमः ॐ अच्युताय नमः . ॐ अनंताय नमः . ॐ गोविंदाय नमः ॐ अच्युताय नमः . ॐ अनंताय नमः . ॐ गोविंदाय नमः अच्युतानंतगोविन्देभ्यो नमः . कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् . करोमि यद्यत् सकलं परस्मै रामचंद्रेति समर्पयामि .. नमस्मरोमि . श्री सत्यनारायण स्वामी देवता प्रसादं शिरसा गृह्णामि ..
    ६८ क्षमापनं अपराध सहस्राणि क्रियन्ते अहर्निशं मया . तानि सर्वाणि मे देव क्षमस्व पुरुषोत्तम .. यान्तु देव गण सर्वे पूजां आदाय पर्तिवीं इष्ट काम्यार्थ सिद्यर्थं पुनरागमनाय च .. (Shake the kalasha) श्री सत्यनारायण चरणार्पणमस्तु
    0

     (PURNIMA DATES VRAT PUJA 2015)

    05th January 2015              - Monday            - Paush Purnima
    03rd February 2015           - Tuesday            - Magha Purnima
    05th March 2015               - Thursday           - Phalguna Purnima0
    04th April 2015                  - Saturday           - Chaitra Purnima
    04th May 2015                  - Monday             - Vaishakha Purnima
    02nd June 2015               -  Tuesday            - Jyaishta Purnima
    02nd July 2015                 - Thursday           - Ashadha Purnima
    31st July 2015                   - Friday               - Ashadha Purnima (GURU PUJA)
    29th August 2015              - Saturday           - Shravana Purnima
    28th September 2015        - Monday             - Bhadrapada Purnima
    27th October 2015            - Tuesday             - Ashwin Purnima
    25th November 2015 - Wednesday - Kartik Purnima
    25th December 2015 - Friday - Margashirsha Purnima

No comments:

Post a Comment